अंसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंसयितव्यः
अंसयितव्यौ
अंसयितव्याः
सम्बोधन
अंसयितव्य
अंसयितव्यौ
अंसयितव्याः
द्वितीया
अंसयितव्यम्
अंसयितव्यौ
अंसयितव्यान्
तृतीया
अंसयितव्येन
अंसयितव्याभ्याम्
अंसयितव्यैः
चतुर्थी
अंसयितव्याय
अंसयितव्याभ्याम्
अंसयितव्येभ्यः
पञ्चमी
अंसयितव्यात् / अंसयितव्याद्
अंसयितव्याभ्याम्
अंसयितव्येभ्यः
षष्ठी
अंसयितव्यस्य
अंसयितव्ययोः
अंसयितव्यानाम्
सप्तमी
अंसयितव्ये
अंसयितव्ययोः
अंसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अंसयितव्यः
अंसयितव्यौ
अंसयितव्याः
सम्बोधन
अंसयितव्य
अंसयितव्यौ
अंसयितव्याः
द्वितीया
अंसयितव्यम्
अंसयितव्यौ
अंसयितव्यान्
तृतीया
अंसयितव्येन
अंसयितव्याभ्याम्
अंसयितव्यैः
चतुर्थी
अंसयितव्याय
अंसयितव्याभ्याम्
अंसयितव्येभ्यः
पञ्चमी
अंसयितव्यात् / अंसयितव्याद्
अंसयितव्याभ्याम्
अंसयितव्येभ्यः
षष्ठी
अंसयितव्यस्य
अंसयितव्ययोः
अंसयितव्यानाम्
सप्तमी
अंसयितव्ये
अंसयितव्ययोः
अंसयितव्येषु


अन्याः