अंसयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंसयितव्या
अंसयितव्ये
अंसयितव्याः
सम्बोधन
अंसयितव्ये
अंसयितव्ये
अंसयितव्याः
द्वितीया
अंसयितव्याम्
अंसयितव्ये
अंसयितव्याः
तृतीया
अंसयितव्यया
अंसयितव्याभ्याम्
अंसयितव्याभिः
चतुर्थी
अंसयितव्यायै
अंसयितव्याभ्याम्
अंसयितव्याभ्यः
पञ्चमी
अंसयितव्यायाः
अंसयितव्याभ्याम्
अंसयितव्याभ्यः
षष्ठी
अंसयितव्यायाः
अंसयितव्ययोः
अंसयितव्यानाम्
सप्तमी
अंसयितव्यायाम्
अंसयितव्ययोः
अंसयितव्यासु
 
एक
द्वि
बहु
प्रथमा
अंसयितव्या
अंसयितव्ये
अंसयितव्याः
सम्बोधन
अंसयितव्ये
अंसयितव्ये
अंसयितव्याः
द्वितीया
अंसयितव्याम्
अंसयितव्ये
अंसयितव्याः
तृतीया
अंसयितव्यया
अंसयितव्याभ्याम्
अंसयितव्याभिः
चतुर्थी
अंसयितव्यायै
अंसयितव्याभ्याम्
अंसयितव्याभ्यः
पञ्चमी
अंसयितव्यायाः
अंसयितव्याभ्याम्
अंसयितव्याभ्यः
षष्ठी
अंसयितव्यायाः
अंसयितव्ययोः
अंसयितव्यानाम्
सप्तमी
अंसयितव्यायाम्
अंसयितव्ययोः
अंसयितव्यासु


अन्याः