अङ्कयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्कयितव्यः
अङ्कयितव्यौ
अङ्कयितव्याः
सम्बोधन
अङ्कयितव्य
अङ्कयितव्यौ
अङ्कयितव्याः
द्वितीया
अङ्कयितव्यम्
अङ्कयितव्यौ
अङ्कयितव्यान्
तृतीया
अङ्कयितव्येन
अङ्कयितव्याभ्याम्
अङ्कयितव्यैः
चतुर्थी
अङ्कयितव्याय
अङ्कयितव्याभ्याम्
अङ्कयितव्येभ्यः
पञ्चमी
अङ्कयितव्यात् / अङ्कयितव्याद्
अङ्कयितव्याभ्याम्
अङ्कयितव्येभ्यः
षष्ठी
अङ्कयितव्यस्य
अङ्कयितव्ययोः
अङ्कयितव्यानाम्
सप्तमी
अङ्कयितव्ये
अङ्कयितव्ययोः
अङ्कयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अङ्कयितव्यः
अङ्कयितव्यौ
अङ्कयितव्याः
सम्बोधन
अङ्कयितव्य
अङ्कयितव्यौ
अङ्कयितव्याः
द्वितीया
अङ्कयितव्यम्
अङ्कयितव्यौ
अङ्कयितव्यान्
तृतीया
अङ्कयितव्येन
अङ्कयितव्याभ्याम्
अङ्कयितव्यैः
चतुर्थी
अङ्कयितव्याय
अङ्कयितव्याभ्याम्
अङ्कयितव्येभ्यः
पञ्चमी
अङ्कयितव्यात् / अङ्कयितव्याद्
अङ्कयितव्याभ्याम्
अङ्कयितव्येभ्यः
षष्ठी
अङ्कयितव्यस्य
अङ्कयितव्ययोः
अङ्कयितव्यानाम्
सप्तमी
अङ्कयितव्ये
अङ्कयितव्ययोः
अङ्कयितव्येषु


अन्याः