अग्र्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अग्र्यः
अग्र्यौ
अग्र्याः
सम्बोधन
अग्र्य
अग्र्यौ
अग्र्याः
द्वितीया
अग्र्यम्
अग्र्यौ
अग्र्यान्
तृतीया
अग्र्येण
अग्र्याभ्याम्
अग्र्यैः
चतुर्थी
अग्र्याय
अग्र्याभ्याम्
अग्र्येभ्यः
पञ्चमी
अग्र्यात् / अग्र्याद्
अग्र्याभ्याम्
अग्र्येभ्यः
षष्ठी
अग्र्यस्य
अग्र्ययोः
अग्र्याणाम्
सप्तमी
अग्र्ये
अग्र्ययोः
अग्र्येषु
 
एक
द्वि
बहु
प्रथमा
अग्र्यः
अग्र्यौ
अग्र्याः
सम्बोधन
अग्र्य
अग्र्यौ
अग्र्याः
द्वितीया
अग्र्यम्
अग्र्यौ
अग्र्यान्
तृतीया
अग्र्येण
अग्र्याभ्याम्
अग्र्यैः
चतुर्थी
अग्र्याय
अग्र्याभ्याम्
अग्र्येभ्यः
पञ्चमी
अग्र्यात् / अग्र्याद्
अग्र्याभ्याम्
अग्र्येभ्यः
षष्ठी
अग्र्यस्य
अग्र्ययोः
अग्र्याणाम्
सप्तमी
अग्र्ये
अग्र्ययोः
अग्र्येषु


अन्याः