अकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अकितः
अकितौ
अकिताः
सम्बोधन
अकित
अकितौ
अकिताः
द्वितीया
अकितम्
अकितौ
अकितान्
तृतीया
अकितेन
अकिताभ्याम्
अकितैः
चतुर्थी
अकिताय
अकिताभ्याम्
अकितेभ्यः
पञ्चमी
अकितात् / अकिताद्
अकिताभ्याम्
अकितेभ्यः
षष्ठी
अकितस्य
अकितयोः
अकितानाम्
सप्तमी
अकिते
अकितयोः
अकितेषु
 
एक
द्वि
बहु
प्रथमा
अकितः
अकितौ
अकिताः
सम्बोधन
अकित
अकितौ
अकिताः
द्वितीया
अकितम्
अकितौ
अकितान्
तृतीया
अकितेन
अकिताभ्याम्
अकितैः
चतुर्थी
अकिताय
अकिताभ्याम्
अकितेभ्यः
पञ्चमी
अकितात् / अकिताद्
अकिताभ्याम्
अकितेभ्यः
षष्ठी
अकितस्य
अकितयोः
अकितानाम्
सप्तमी
अकिते
अकितयोः
अकितेषु


अन्याः