संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'अकित ( पुंलिङ्गम् )' शब्दस्य सप्तमी-एकवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अकितः
अकितौ
अकिताः
सम्बोधन
अकित
अकितौ
अकिताः
द्वितीया
अकितम्
अकितौ
अकितान्
तृतीया
अकितेन
अकिताभ्याम्
अकितैः
चतुर्थी
अकिताय
अकिताभ्याम्
अकितेभ्यः
पञ्चमी
अकितात् / अकिताद्
अकिताभ्याम्
अकितेभ्यः
षष्ठी
अकितस्य
अकितयोः
अकितानाम्
सप्तमी
अकिते
अकितयोः
अकितेषु