अक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अकः
अकौ
अकाः
सम्बोधन
अक
अकौ
अकाः
द्वितीया
अकम्
अकौ
अकान्
तृतीया
अकेन
अकाभ्याम्
अकैः
चतुर्थी
अकाय
अकाभ्याम्
अकेभ्यः
पञ्चमी
अकात् / अकाद्
अकाभ्याम्
अकेभ्यः
षष्ठी
अकस्य
अकयोः
अकानाम्
सप्तमी
अके
अकयोः
अकेषु
 
एक
द्वि
बहु
प्रथमा
अकः
अकौ
अकाः
सम्बोधन
अक
अकौ
अकाः
द्वितीया
अकम्
अकौ
अकान्
तृतीया
अकेन
अकाभ्याम्
अकैः
चतुर्थी
अकाय
अकाभ्याम्
अकेभ्यः
पञ्चमी
अकात् / अकाद्
अकाभ्याम्
अकेभ्यः
षष्ठी
अकस्य
अकयोः
अकानाम्
सप्तमी
अके
अकयोः
अकेषु


अन्याः