अञ्चक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चकः
अञ्चकौ
अञ्चकाः
सम्बोधन
अञ्चक
अञ्चकौ
अञ्चकाः
द्वितीया
अञ्चकम्
अञ्चकौ
अञ्चकान्
तृतीया
अञ्चकेन
अञ्चकाभ्याम्
अञ्चकैः
चतुर्थी
अञ्चकाय
अञ्चकाभ्याम्
अञ्चकेभ्यः
पञ्चमी
अञ्चकात् / अञ्चकाद्
अञ्चकाभ्याम्
अञ्चकेभ्यः
षष्ठी
अञ्चकस्य
अञ्चकयोः
अञ्चकानाम्
सप्तमी
अञ्चके
अञ्चकयोः
अञ्चकेषु
 
एक
द्वि
बहु
प्रथमा
अञ्चकः
अञ्चकौ
अञ्चकाः
सम्बोधन
अञ्चक
अञ्चकौ
अञ्चकाः
द्वितीया
अञ्चकम्
अञ्चकौ
अञ्चकान्
तृतीया
अञ्चकेन
अञ्चकाभ्याम्
अञ्चकैः
चतुर्थी
अञ्चकाय
अञ्चकाभ्याम्
अञ्चकेभ्यः
पञ्चमी
अञ्चकात् / अञ्चकाद्
अञ्चकाभ्याम्
अञ्चकेभ्यः
षष्ठी
अञ्चकस्य
अञ्चकयोः
अञ्चकानाम्
सप्तमी
अञ्चके
अञ्चकयोः
अञ्चकेषु


अन्याः