अट्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अट्टकः
अट्टकौ
अट्टकाः
सम्बोधन
अट्टक
अट्टकौ
अट्टकाः
द्वितीया
अट्टकम्
अट्टकौ
अट्टकान्
तृतीया
अट्टकेन
अट्टकाभ्याम्
अट्टकैः
चतुर्थी
अट्टकाय
अट्टकाभ्याम्
अट्टकेभ्यः
पञ्चमी
अट्टकात् / अट्टकाद्
अट्टकाभ्याम्
अट्टकेभ्यः
षष्ठी
अट्टकस्य
अट्टकयोः
अट्टकानाम्
सप्तमी
अट्टके
अट्टकयोः
अट्टकेषु
 
एक
द्वि
बहु
प्रथमा
अट्टकः
अट्टकौ
अट्टकाः
सम्बोधन
अट्टक
अट्टकौ
अट्टकाः
द्वितीया
अट्टकम्
अट्टकौ
अट्टकान्
तृतीया
अट्टकेन
अट्टकाभ्याम्
अट्टकैः
चतुर्थी
अट्टकाय
अट्टकाभ्याम्
अट्टकेभ्यः
पञ्चमी
अट्टकात् / अट्टकाद्
अट्टकाभ्याम्
अट्टकेभ्यः
षष्ठी
अट्टकस्य
अट्टकयोः
अट्टकानाम्
सप्तमी
अट्टके
अट्टकयोः
अट्टकेषु


अन्याः