अट्ट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अट्ट्यः
अट्ट्यौ
अट्ट्याः
सम्बोधन
अट्ट्य
अट्ट्यौ
अट्ट्याः
द्वितीया
अट्ट्यम्
अट्ट्यौ
अट्ट्यान्
तृतीया
अट्ट्येन
अट्ट्याभ्याम्
अट्ट्यैः
चतुर्थी
अट्ट्याय
अट्ट्याभ्याम्
अट्ट्येभ्यः
पञ्चमी
अट्ट्यात् / अट्ट्याद्
अट्ट्याभ्याम्
अट्ट्येभ्यः
षष्ठी
अट्ट्यस्य
अट्ट्ययोः
अट्ट्यानाम्
सप्तमी
अट्ट्ये
अट्ट्ययोः
अट्ट्येषु
 
एक
द्वि
बहु
प्रथमा
अट्ट्यः
अट्ट्यौ
अट्ट्याः
सम्बोधन
अट्ट्य
अट्ट्यौ
अट्ट्याः
द्वितीया
अट्ट्यम्
अट्ट्यौ
अट्ट्यान्
तृतीया
अट्ट्येन
अट्ट्याभ्याम्
अट्ट्यैः
चतुर्थी
अट्ट्याय
अट्ट्याभ्याम्
अट्ट्येभ्यः
पञ्चमी
अट्ट्यात् / अट्ट्याद्
अट्ट्याभ्याम्
अट्ट्येभ्यः
षष्ठी
अट्ट्यस्य
अट्ट्ययोः
अट्ट्यानाम्
सप्तमी
अट्ट्ये
अट्ट्ययोः
अट्ट्येषु


अन्याः