अकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अककः
अककौ
अककाः
सम्बोधन
अकक
अककौ
अककाः
द्वितीया
अककम्
अककौ
अककान्
तृतीया
अककेन
अककाभ्याम्
अककैः
चतुर्थी
अककाय
अककाभ्याम्
अककेभ्यः
पञ्चमी
अककात् / अककाद्
अककाभ्याम्
अककेभ्यः
षष्ठी
अककस्य
अककयोः
अककानाम्
सप्तमी
अकके
अककयोः
अककेषु
 
एक
द्वि
बहु
प्रथमा
अककः
अककौ
अककाः
सम्बोधन
अकक
अककौ
अककाः
द्वितीया
अककम्
अककौ
अककान्
तृतीया
अककेन
अककाभ्याम्
अककैः
चतुर्थी
अककाय
अककाभ्याम्
अककेभ्यः
पञ्चमी
अककात् / अककाद्
अककाभ्याम्
अककेभ्यः
षष्ठी
अककस्य
अककयोः
अककानाम्
सप्तमी
अकके
अककयोः
अककेषु


अन्याः