संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
अकक ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अककः
अककौ
अककाः
सम्बोधन
अकक
अककौ
अककाः
द्वितीया
अककम्
अककौ
अककान्
तृतीया
अककेन
अककाभ्याम्
अककैः
चतुर्थी
अककाय
अककाभ्याम्
अककेभ्यः
पञ्चमी
अककात् / अककाद्
अककाभ्याम्
अककेभ्यः
षष्ठी
अककस्य
अककयोः
अककानाम्
सप्तमी
अकके
अककयोः
अककेषु