पाद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पादः
पादौ
पादाः
सम्बोधन
पाद
पादौ
पादाः
द्वितीया
पादम्
पादौ
पदः / पादान्
तृतीया
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
चतुर्थी
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
पञ्चमी
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
षष्ठी
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
सप्तमी
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु
 
एक
द्वि
बहु
प्रथमा
पादः
पादौ
पादाः
सम्बोधन
पाद
पादौ
पादाः
द्वितीया
पादम्
पादौ
पदः / पादान्
तृतीया
पदा / पादेन
पद्भ्याम् / पादाभ्याम्
पद्भिः / पादैः
चतुर्थी
पदे / पादाय
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
पञ्चमी
पदः / पादात् / पादाद्
पद्भ्याम् / पादाभ्याम्
पद्भ्यः / पादेभ्यः
षष्ठी
पदः / पादस्य
पदोः / पादयोः
पदाम् / पादानाम्
सप्तमी
पदि / पादे
पदोः / पादयोः
पत्सु / पादेषु