अडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अडितव्यः
अडितव्यौ
अडितव्याः
सम्बोधन
अडितव्य
अडितव्यौ
अडितव्याः
द्वितीया
अडितव्यम्
अडितव्यौ
अडितव्यान्
तृतीया
अडितव्येन
अडितव्याभ्याम्
अडितव्यैः
चतुर्थी
अडितव्याय
अडितव्याभ्याम्
अडितव्येभ्यः
पञ्चमी
अडितव्यात् / अडितव्याद्
अडितव्याभ्याम्
अडितव्येभ्यः
षष्ठी
अडितव्यस्य
अडितव्ययोः
अडितव्यानाम्
सप्तमी
अडितव्ये
अडितव्ययोः
अडितव्येषु
 
एक
द्वि
बहु
प्रथमा
अडितव्यः
अडितव्यौ
अडितव्याः
सम्बोधन
अडितव्य
अडितव्यौ
अडितव्याः
द्वितीया
अडितव्यम्
अडितव्यौ
अडितव्यान्
तृतीया
अडितव्येन
अडितव्याभ्याम्
अडितव्यैः
चतुर्थी
अडितव्याय
अडितव्याभ्याम्
अडितव्येभ्यः
पञ्चमी
अडितव्यात् / अडितव्याद्
अडितव्याभ्याम्
अडितव्येभ्यः
षष्ठी
अडितव्यस्य
अडितव्ययोः
अडितव्यानाम्
सप्तमी
अडितव्ये
अडितव्ययोः
अडितव्येषु


अन्याः