अंहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंहनीयः
अंहनीयौ
अंहनीयाः
सम्बोधन
अंहनीय
अंहनीयौ
अंहनीयाः
द्वितीया
अंहनीयम्
अंहनीयौ
अंहनीयान्
तृतीया
अंहनीयेन
अंहनीयाभ्याम्
अंहनीयैः
चतुर्थी
अंहनीयाय
अंहनीयाभ्याम्
अंहनीयेभ्यः
पञ्चमी
अंहनीयात् / अंहनीयाद्
अंहनीयाभ्याम्
अंहनीयेभ्यः
षष्ठी
अंहनीयस्य
अंहनीययोः
अंहनीयानाम्
सप्तमी
अंहनीये
अंहनीययोः
अंहनीयेषु
 
एक
द्वि
बहु
प्रथमा
अंहनीयः
अंहनीयौ
अंहनीयाः
सम्बोधन
अंहनीय
अंहनीयौ
अंहनीयाः
द्वितीया
अंहनीयम्
अंहनीयौ
अंहनीयान्
तृतीया
अंहनीयेन
अंहनीयाभ्याम्
अंहनीयैः
चतुर्थी
अंहनीयाय
अंहनीयाभ्याम्
अंहनीयेभ्यः
पञ्चमी
अंहनीयात् / अंहनीयाद्
अंहनीयाभ्याम्
अंहनीयेभ्यः
षष्ठी
अंहनीयस्य
अंहनीययोः
अंहनीयानाम्
सप्तमी
अंहनीये
अंहनीययोः
अंहनीयेषु


अन्याः