अट्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अट्टः
अट्टौ
अट्टाः
सम्बोधन
अट्ट
अट्टौ
अट्टाः
द्वितीया
अट्टम्
अट्टौ
अट्टान्
तृतीया
अट्टेन
अट्टाभ्याम्
अट्टैः
चतुर्थी
अट्टाय
अट्टाभ्याम्
अट्टेभ्यः
पञ्चमी
अट्टात् / अट्टाद्
अट्टाभ्याम्
अट्टेभ्यः
षष्ठी
अट्टस्य
अट्टयोः
अट्टानाम्
सप्तमी
अट्टे
अट्टयोः
अट्टेषु
 
एक
द्वि
बहु
प्रथमा
अट्टः
अट्टौ
अट्टाः
सम्बोधन
अट्ट
अट्टौ
अट्टाः
द्वितीया
अट्टम्
अट्टौ
अट्टान्
तृतीया
अट्टेन
अट्टाभ्याम्
अट्टैः
चतुर्थी
अट्टाय
अट्टाभ्याम्
अट्टेभ्यः
पञ्चमी
अट्टात् / अट्टाद्
अट्टाभ्याम्
अट्टेभ्यः
षष्ठी
अट्टस्य
अट्टयोः
अट्टानाम्
सप्तमी
अट्टे
अट्टयोः
अट्टेषु


अन्याः