अट्ट शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अट्टम्
अट्टे
अट्टानि
सम्बोधन
अट्ट
अट्टे
अट्टानि
द्वितीया
अट्टम्
अट्टे
अट्टानि
तृतीया
अट्टेन
अट्टाभ्याम्
अट्टैः
चतुर्थी
अट्टाय
अट्टाभ्याम्
अट्टेभ्यः
पञ्चमी
अट्टात् / अट्टाद्
अट्टाभ्याम्
अट्टेभ्यः
षष्ठी
अट्टस्य
अट्टयोः
अट्टानाम्
सप्तमी
अट्टे
अट्टयोः
अट्टेषु
 
एक
द्वि
बहु
प्रथमा
अट्टम्
अट्टे
अट्टानि
सम्बोधन
अट्ट
अट्टे
अट्टानि
द्वितीया
अट्टम्
अट्टे
अट्टानि
तृतीया
अट्टेन
अट्टाभ्याम्
अट्टैः
चतुर्थी
अट्टाय
अट्टाभ्याम्
अट्टेभ्यः
पञ्चमी
अट्टात् / अट्टाद्
अट्टाभ्याम्
अट्टेभ्यः
षष्ठी
अट्टस्य
अट्टयोः
अट्टानाम्
सप्तमी
अट्टे
अट्टयोः
अट्टेषु


अन्याः