अञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जनीयः
अञ्जनीयौ
अञ्जनीयाः
सम्बोधन
अञ्जनीय
अञ्जनीयौ
अञ्जनीयाः
द्वितीया
अञ्जनीयम्
अञ्जनीयौ
अञ्जनीयान्
तृतीया
अञ्जनीयेन
अञ्जनीयाभ्याम्
अञ्जनीयैः
चतुर्थी
अञ्जनीयाय
अञ्जनीयाभ्याम्
अञ्जनीयेभ्यः
पञ्चमी
अञ्जनीयात् / अञ्जनीयाद्
अञ्जनीयाभ्याम्
अञ्जनीयेभ्यः
षष्ठी
अञ्जनीयस्य
अञ्जनीययोः
अञ्जनीयानाम्
सप्तमी
अञ्जनीये
अञ्जनीययोः
अञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
अञ्जनीयः
अञ्जनीयौ
अञ्जनीयाः
सम्बोधन
अञ्जनीय
अञ्जनीयौ
अञ्जनीयाः
द्वितीया
अञ्जनीयम्
अञ्जनीयौ
अञ्जनीयान्
तृतीया
अञ्जनीयेन
अञ्जनीयाभ्याम्
अञ्जनीयैः
चतुर्थी
अञ्जनीयाय
अञ्जनीयाभ्याम्
अञ्जनीयेभ्यः
पञ्चमी
अञ्जनीयात् / अञ्जनीयाद्
अञ्जनीयाभ्याम्
अञ्जनीयेभ्यः
षष्ठी
अञ्जनीयस्य
अञ्जनीययोः
अञ्जनीयानाम्
सप्तमी
अञ्जनीये
अञ्जनीययोः
अञ्जनीयेषु


अन्याः