अजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अजितव्यः
अजितव्यौ
अजितव्याः
सम्बोधन
अजितव्य
अजितव्यौ
अजितव्याः
द्वितीया
अजितव्यम्
अजितव्यौ
अजितव्यान्
तृतीया
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
चतुर्थी
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
पञ्चमी
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
षष्ठी
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
सप्तमी
अजितव्ये
अजितव्ययोः
अजितव्येषु
 
एक
द्वि
बहु
प्रथमा
अजितव्यः
अजितव्यौ
अजितव्याः
सम्बोधन
अजितव्य
अजितव्यौ
अजितव्याः
द्वितीया
अजितव्यम्
अजितव्यौ
अजितव्यान्
तृतीया
अजितव्येन
अजितव्याभ्याम्
अजितव्यैः
चतुर्थी
अजितव्याय
अजितव्याभ्याम्
अजितव्येभ्यः
पञ्चमी
अजितव्यात् / अजितव्याद्
अजितव्याभ्याम्
अजितव्येभ्यः
षष्ठी
अजितव्यस्य
अजितव्ययोः
अजितव्यानाम्
सप्तमी
अजितव्ये
अजितव्ययोः
अजितव्येषु


अन्याः