अत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतः
अतौ
अताः
सम्बोधन
अत
अतौ
अताः
द्वितीया
अतम्
अतौ
अतान्
तृतीया
अतेन
अताभ्याम्
अतैः
चतुर्थी
अताय
अताभ्याम्
अतेभ्यः
पञ्चमी
अतात् / अताद्
अताभ्याम्
अतेभ्यः
षष्ठी
अतस्य
अतयोः
अतानाम्
सप्तमी
अते
अतयोः
अतेषु
 
एक
द्वि
बहु
प्रथमा
अतः
अतौ
अताः
सम्बोधन
अत
अतौ
अताः
द्वितीया
अतम्
अतौ
अतान्
तृतीया
अतेन
अताभ्याम्
अतैः
चतुर्थी
अताय
अताभ्याम्
अतेभ्यः
पञ्चमी
अतात् / अताद्
अताभ्याम्
अतेभ्यः
षष्ठी
अतस्य
अतयोः
अतानाम्
सप्तमी
अते
अतयोः
अतेषु


अन्याः