संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'अतानाम् ( अकारान्त पुंलिङ्गम् )' - एकवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अतः
अतौ
अताः
सम्बोधन
अत
अतौ
अताः
द्वितीया
अतम्
अतौ
अतान्
तृतीया
अतेन
अताभ्याम्
अतैः
चतुर्थी
अताय
अताभ्याम्
अतेभ्यः
पञ्चमी
अतात् / अताद्
अताभ्याम्
अतेभ्यः
षष्ठी
अतस्य
अतयोः
अतानाम्
सप्तमी
अते
अतयोः
अतेषु