अत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतम्
अते
अतानि
सम्बोधन
अत
अते
अतानि
द्वितीया
अतम्
अते
अतानि
तृतीया
अतेन
अताभ्याम्
अतैः
चतुर्थी
अताय
अताभ्याम्
अतेभ्यः
पञ्चमी
अतात् / अताद्
अताभ्याम्
अतेभ्यः
षष्ठी
अतस्य
अतयोः
अतानाम्
सप्तमी
अते
अतयोः
अतेषु
 
एक
द्वि
बहु
प्रथमा
अतम्
अते
अतानि
सम्बोधन
अत
अते
अतानि
द्वितीया
अतम्
अते
अतानि
तृतीया
अतेन
अताभ्याम्
अतैः
चतुर्थी
अताय
अताभ्याम्
अतेभ्यः
पञ्चमी
अतात् / अताद्
अताभ्याम्
अतेभ्यः
षष्ठी
अतस्य
अतयोः
अतानाम्
सप्तमी
अते
अतयोः
अतेषु


अन्याः