अंहयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंहयितव्यः
अंहयितव्यौ
अंहयितव्याः
सम्बोधन
अंहयितव्य
अंहयितव्यौ
अंहयितव्याः
द्वितीया
अंहयितव्यम्
अंहयितव्यौ
अंहयितव्यान्
तृतीया
अंहयितव्येन
अंहयितव्याभ्याम्
अंहयितव्यैः
चतुर्थी
अंहयितव्याय
अंहयितव्याभ्याम्
अंहयितव्येभ्यः
पञ्चमी
अंहयितव्यात् / अंहयितव्याद्
अंहयितव्याभ्याम्
अंहयितव्येभ्यः
षष्ठी
अंहयितव्यस्य
अंहयितव्ययोः
अंहयितव्यानाम्
सप्तमी
अंहयितव्ये
अंहयितव्ययोः
अंहयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अंहयितव्यः
अंहयितव्यौ
अंहयितव्याः
सम्बोधन
अंहयितव्य
अंहयितव्यौ
अंहयितव्याः
द्वितीया
अंहयितव्यम्
अंहयितव्यौ
अंहयितव्यान्
तृतीया
अंहयितव्येन
अंहयितव्याभ्याम्
अंहयितव्यैः
चतुर्थी
अंहयितव्याय
अंहयितव्याभ्याम्
अंहयितव्येभ्यः
पञ्चमी
अंहयितव्यात् / अंहयितव्याद्
अंहयितव्याभ्याम्
अंहयितव्येभ्यः
षष्ठी
अंहयितव्यस्य
अंहयितव्ययोः
अंहयितव्यानाम्
सप्तमी
अंहयितव्ये
अंहयितव्ययोः
अंहयितव्येषु


अन्याः