अंहयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंहयितव्या
अंहयितव्ये
अंहयितव्याः
सम्बोधन
अंहयितव्ये
अंहयितव्ये
अंहयितव्याः
द्वितीया
अंहयितव्याम्
अंहयितव्ये
अंहयितव्याः
तृतीया
अंहयितव्यया
अंहयितव्याभ्याम्
अंहयितव्याभिः
चतुर्थी
अंहयितव्यायै
अंहयितव्याभ्याम्
अंहयितव्याभ्यः
पञ्चमी
अंहयितव्यायाः
अंहयितव्याभ्याम्
अंहयितव्याभ्यः
षष्ठी
अंहयितव्यायाः
अंहयितव्ययोः
अंहयितव्यानाम्
सप्तमी
अंहयितव्यायाम्
अंहयितव्ययोः
अंहयितव्यासु
 
एक
द्वि
बहु
प्रथमा
अंहयितव्या
अंहयितव्ये
अंहयितव्याः
सम्बोधन
अंहयितव्ये
अंहयितव्ये
अंहयितव्याः
द्वितीया
अंहयितव्याम्
अंहयितव्ये
अंहयितव्याः
तृतीया
अंहयितव्यया
अंहयितव्याभ्याम्
अंहयितव्याभिः
चतुर्थी
अंहयितव्यायै
अंहयितव्याभ्याम्
अंहयितव्याभ्यः
पञ्चमी
अंहयितव्यायाः
अंहयितव्याभ्याम्
अंहयितव्याभ्यः
षष्ठी
अंहयितव्यायाः
अंहयितव्ययोः
अंहयितव्यानाम्
सप्तमी
अंहयितव्यायाम्
अंहयितव्ययोः
अंहयितव्यासु


अन्याः