अट्टनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अट्टनीयः
अट्टनीयौ
अट्टनीयाः
सम्बोधन
अट्टनीय
अट्टनीयौ
अट्टनीयाः
द्वितीया
अट्टनीयम्
अट्टनीयौ
अट्टनीयान्
तृतीया
अट्टनीयेन
अट्टनीयाभ्याम्
अट्टनीयैः
चतुर्थी
अट्टनीयाय
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
पञ्चमी
अट्टनीयात् / अट्टनीयाद्
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
षष्ठी
अट्टनीयस्य
अट्टनीययोः
अट्टनीयानाम्
सप्तमी
अट्टनीये
अट्टनीययोः
अट्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
अट्टनीयः
अट्टनीयौ
अट्टनीयाः
सम्बोधन
अट्टनीय
अट्टनीयौ
अट्टनीयाः
द्वितीया
अट्टनीयम्
अट्टनीयौ
अट्टनीयान्
तृतीया
अट्टनीयेन
अट्टनीयाभ्याम्
अट्टनीयैः
चतुर्थी
अट्टनीयाय
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
पञ्चमी
अट्टनीयात् / अट्टनीयाद्
अट्टनीयाभ्याम्
अट्टनीयेभ्यः
षष्ठी
अट्टनीयस्य
अट्टनीययोः
अट्टनीयानाम्
सप्तमी
अट्टनीये
अट्टनीययोः
अट्टनीयेषु


अन्याः