अञ्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चनीयः
अञ्चनीयौ
अञ्चनीयाः
सम्बोधन
अञ्चनीय
अञ्चनीयौ
अञ्चनीयाः
द्वितीया
अञ्चनीयम्
अञ्चनीयौ
अञ्चनीयान्
तृतीया
अञ्चनीयेन
अञ्चनीयाभ्याम्
अञ्चनीयैः
चतुर्थी
अञ्चनीयाय
अञ्चनीयाभ्याम्
अञ्चनीयेभ्यः
पञ्चमी
अञ्चनीयात् / अञ्चनीयाद्
अञ्चनीयाभ्याम्
अञ्चनीयेभ्यः
षष्ठी
अञ्चनीयस्य
अञ्चनीययोः
अञ्चनीयानाम्
सप्तमी
अञ्चनीये
अञ्चनीययोः
अञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
अञ्चनीयः
अञ्चनीयौ
अञ्चनीयाः
सम्बोधन
अञ्चनीय
अञ्चनीयौ
अञ्चनीयाः
द्वितीया
अञ्चनीयम्
अञ्चनीयौ
अञ्चनीयान्
तृतीया
अञ्चनीयेन
अञ्चनीयाभ्याम्
अञ्चनीयैः
चतुर्थी
अञ्चनीयाय
अञ्चनीयाभ्याम्
अञ्चनीयेभ्यः
पञ्चमी
अञ्चनीयात् / अञ्चनीयाद्
अञ्चनीयाभ्याम्
अञ्चनीयेभ्यः
षष्ठी
अञ्चनीयस्य
अञ्चनीययोः
अञ्चनीयानाम्
सप्तमी
अञ्चनीये
अञ्चनीययोः
अञ्चनीयेषु


अन्याः