अञ्चनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चनीया
अञ्चनीये
अञ्चनीयाः
सम्बोधन
अञ्चनीये
अञ्चनीये
अञ्चनीयाः
द्वितीया
अञ्चनीयाम्
अञ्चनीये
अञ्चनीयाः
तृतीया
अञ्चनीयया
अञ्चनीयाभ्याम्
अञ्चनीयाभिः
चतुर्थी
अञ्चनीयायै
अञ्चनीयाभ्याम्
अञ्चनीयाभ्यः
पञ्चमी
अञ्चनीयायाः
अञ्चनीयाभ्याम्
अञ्चनीयाभ्यः
षष्ठी
अञ्चनीयायाः
अञ्चनीययोः
अञ्चनीयानाम्
सप्तमी
अञ्चनीयायाम्
अञ्चनीययोः
अञ्चनीयासु
 
एक
द्वि
बहु
प्रथमा
अञ्चनीया
अञ्चनीये
अञ्चनीयाः
सम्बोधन
अञ्चनीये
अञ्चनीये
अञ्चनीयाः
द्वितीया
अञ्चनीयाम्
अञ्चनीये
अञ्चनीयाः
तृतीया
अञ्चनीयया
अञ्चनीयाभ्याम्
अञ्चनीयाभिः
चतुर्थी
अञ्चनीयायै
अञ्चनीयाभ्याम्
अञ्चनीयाभ्यः
पञ्चमी
अञ्चनीयायाः
अञ्चनीयाभ्याम्
अञ्चनीयाभ्यः
षष्ठी
अञ्चनीयायाः
अञ्चनीययोः
अञ्चनीयानाम्
सप्तमी
अञ्चनीयायाम्
अञ्चनीययोः
अञ्चनीयासु


अन्याः