अञ्च्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्च्यः
अञ्च्यौ
अञ्च्याः
सम्बोधन
अञ्च्य
अञ्च्यौ
अञ्च्याः
द्वितीया
अञ्च्यम्
अञ्च्यौ
अञ्च्यान्
तृतीया
अञ्च्येन
अञ्च्याभ्याम्
अञ्च्यैः
चतुर्थी
अञ्च्याय
अञ्च्याभ्याम्
अञ्च्येभ्यः
पञ्चमी
अञ्च्यात् / अञ्च्याद्
अञ्च्याभ्याम्
अञ्च्येभ्यः
षष्ठी
अञ्च्यस्य
अञ्च्ययोः
अञ्च्यानाम्
सप्तमी
अञ्च्ये
अञ्च्ययोः
अञ्च्येषु
 
एक
द्वि
बहु
प्रथमा
अञ्च्यः
अञ्च्यौ
अञ्च्याः
सम्बोधन
अञ्च्य
अञ्च्यौ
अञ्च्याः
द्वितीया
अञ्च्यम्
अञ्च्यौ
अञ्च्यान्
तृतीया
अञ्च्येन
अञ्च्याभ्याम्
अञ्च्यैः
चतुर्थी
अञ्च्याय
अञ्च्याभ्याम्
अञ्च्येभ्यः
पञ्चमी
अञ्च्यात् / अञ्च्याद्
अञ्च्याभ्याम्
अञ्च्येभ्यः
षष्ठी
अञ्च्यस्य
अञ्च्ययोः
अञ्च्यानाम्
सप्तमी
अञ्च्ये
अञ्च्ययोः
अञ्च्येषु


अन्याः