अञ्ज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जः
अञ्जौ
अञ्जाः
सम्बोधन
अञ्ज
अञ्जौ
अञ्जाः
द्वितीया
अञ्जम्
अञ्जौ
अञ्जान्
तृतीया
अञ्जेन
अञ्जाभ्याम्
अञ्जैः
चतुर्थी
अञ्जाय
अञ्जाभ्याम्
अञ्जेभ्यः
पञ्चमी
अञ्जात् / अञ्जाद्
अञ्जाभ्याम्
अञ्जेभ्यः
षष्ठी
अञ्जस्य
अञ्जयोः
अञ्जानाम्
सप्तमी
अञ्जे
अञ्जयोः
अञ्जेषु
 
एक
द्वि
बहु
प्रथमा
अञ्जः
अञ्जौ
अञ्जाः
सम्बोधन
अञ्ज
अञ्जौ
अञ्जाः
द्वितीया
अञ्जम्
अञ्जौ
अञ्जान्
तृतीया
अञ्जेन
अञ्जाभ्याम्
अञ्जैः
चतुर्थी
अञ्जाय
अञ्जाभ्याम्
अञ्जेभ्यः
पञ्चमी
अञ्जात् / अञ्जाद्
अञ्जाभ्याम्
अञ्जेभ्यः
षष्ठी
अञ्जस्य
अञ्जयोः
अञ्जानाम्
सप्तमी
अञ्जे
अञ्जयोः
अञ्जेषु


अन्याः