दन्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दन्तः
दन्तौ
दन्ताः
सम्बोधन
दन्त
दन्तौ
दन्ताः
द्वितीया
दन्तम्
दन्तौ
दतः / दन्तान्
तृतीया
दता / दन्तेन
दद्भ्याम् / दन्ताभ्याम्
दद्भिः / दन्तैः
चतुर्थी
दते / दन्ताय
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
पञ्चमी
दतः / दन्तात् / दन्ताद्
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
षष्ठी
दतः / दन्तस्य
दतोः / दन्तयोः
दताम् / दन्तानाम्
सप्तमी
दति / दन्ते
दतोः / दन्तयोः
दत्सु / दन्तेषु
 
एक
द्वि
बहु
प्रथमा
दन्तः
दन्तौ
दन्ताः
सम्बोधन
दन्त
दन्तौ
दन्ताः
द्वितीया
दन्तम्
दन्तौ
दतः / दन्तान्
तृतीया
दता / दन्तेन
दद्भ्याम् / दन्ताभ्याम्
दद्भिः / दन्तैः
चतुर्थी
दते / दन्ताय
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
पञ्चमी
दतः / दन्तात् / दन्ताद्
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
षष्ठी
दतः / दन्तस्य
दतोः / दन्तयोः
दताम् / दन्तानाम्
सप्तमी
दति / दन्ते
दतोः / दन्तयोः
दत्सु / दन्तेषु