अंहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अंहितव्यः
अंहितव्यौ
अंहितव्याः
सम्बोधन
अंहितव्य
अंहितव्यौ
अंहितव्याः
द्वितीया
अंहितव्यम्
अंहितव्यौ
अंहितव्यान्
तृतीया
अंहितव्येन
अंहितव्याभ्याम्
अंहितव्यैः
चतुर्थी
अंहितव्याय
अंहितव्याभ्याम्
अंहितव्येभ्यः
पञ्चमी
अंहितव्यात् / अंहितव्याद्
अंहितव्याभ्याम्
अंहितव्येभ्यः
षष्ठी
अंहितव्यस्य
अंहितव्ययोः
अंहितव्यानाम्
सप्तमी
अंहितव्ये
अंहितव्ययोः
अंहितव्येषु
 
एक
द्वि
बहु
प्रथमा
अंहितव्यः
अंहितव्यौ
अंहितव्याः
सम्बोधन
अंहितव्य
अंहितव्यौ
अंहितव्याः
द्वितीया
अंहितव्यम्
अंहितव्यौ
अंहितव्यान्
तृतीया
अंहितव्येन
अंहितव्याभ्याम्
अंहितव्यैः
चतुर्थी
अंहितव्याय
अंहितव्याभ्याम्
अंहितव्येभ्यः
पञ्चमी
अंहितव्यात् / अंहितव्याद्
अंहितव्याभ्याम्
अंहितव्येभ्यः
षष्ठी
अंहितव्यस्य
अंहितव्ययोः
अंहितव्यानाम्
सप्तमी
अंहितव्ये
अंहितव्ययोः
अंहितव्येषु


अन्याः