अङ्घ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्घ्यः
अङ्घ्यौ
अङ्घ्याः
सम्बोधन
अङ्घ्य
अङ्घ्यौ
अङ्घ्याः
द्वितीया
अङ्घ्यम्
अङ्घ्यौ
अङ्घ्यान्
तृतीया
अङ्घ्येन
अङ्घ्याभ्याम्
अङ्घ्यैः
चतुर्थी
अङ्घ्याय
अङ्घ्याभ्याम्
अङ्घ्येभ्यः
पञ्चमी
अङ्घ्यात् / अङ्घ्याद्
अङ्घ्याभ्याम्
अङ्घ्येभ्यः
षष्ठी
अङ्घ्यस्य
अङ्घ्ययोः
अङ्घ्यानाम्
सप्तमी
अङ्घ्ये
अङ्घ्ययोः
अङ्घ्येषु
 
एक
द्वि
बहु
प्रथमा
अङ्घ्यः
अङ्घ्यौ
अङ्घ्याः
सम्बोधन
अङ्घ्य
अङ्घ्यौ
अङ्घ्याः
द्वितीया
अङ्घ्यम्
अङ्घ्यौ
अङ्घ्यान्
तृतीया
अङ्घ्येन
अङ्घ्याभ्याम्
अङ्घ्यैः
चतुर्थी
अङ्घ्याय
अङ्घ्याभ्याम्
अङ्घ्येभ्यः
पञ्चमी
अङ्घ्यात् / अङ्घ्याद्
अङ्घ्याभ्याम्
अङ्घ्येभ्यः
षष्ठी
अङ्घ्यस्य
अङ्घ्ययोः
अङ्घ्यानाम्
सप्तमी
अङ्घ्ये
अङ्घ्ययोः
अङ्घ्येषु


अन्याः