अङ्घ्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्घ्या
अङ्घ्ये
अङ्घ्याः
सम्बोधन
अङ्घ्ये
अङ्घ्ये
अङ्घ्याः
द्वितीया
अङ्घ्याम्
अङ्घ्ये
अङ्घ्याः
तृतीया
अङ्घ्यया
अङ्घ्याभ्याम्
अङ्घ्याभिः
चतुर्थी
अङ्घ्यायै
अङ्घ्याभ्याम्
अङ्घ्याभ्यः
पञ्चमी
अङ्घ्यायाः
अङ्घ्याभ्याम्
अङ्घ्याभ्यः
षष्ठी
अङ्घ्यायाः
अङ्घ्ययोः
अङ्घ्यानाम्
सप्तमी
अङ्घ्यायाम्
अङ्घ्ययोः
अङ्घ्यासु
 
एक
द्वि
बहु
प्रथमा
अङ्घ्या
अङ्घ्ये
अङ्घ्याः
सम्बोधन
अङ्घ्ये
अङ्घ्ये
अङ्घ्याः
द्वितीया
अङ्घ्याम्
अङ्घ्ये
अङ्घ्याः
तृतीया
अङ्घ्यया
अङ्घ्याभ्याम्
अङ्घ्याभिः
चतुर्थी
अङ्घ्यायै
अङ्घ्याभ्याम्
अङ्घ्याभ्यः
पञ्चमी
अङ्घ्यायाः
अङ्घ्याभ्याम्
अङ्घ्याभ्यः
षष्ठी
अङ्घ्यायाः
अङ्घ्ययोः
अङ्घ्यानाम्
सप्तमी
अङ्घ्यायाम्
अङ्घ्ययोः
अङ्घ्यासु


अन्याः