कृदन्तरूपाणि - सम् + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवाजनम् / संवाजनम् / सव्ँवापनम् / संवापनम्
अनीयर्
सव्ँवाजनीयः / संवाजनीयः / सव्ँवापनीयः / संवापनीयः - सव्ँवाजनीया / संवाजनीया / सव्ँवापनीया / संवापनीया
ण्वुल्
सव्ँवाजकः / संवाजकः / सव्ँवापकः / संवापकः - सव्ँवाजिका / संवाजिका / सव्ँवापिका / संवापिका
तुमुँन्
सव्ँवाजयितुम् / संवाजयितुम् / सव्ँवापयितुम् / संवापयितुम्
तव्य
सव्ँवाजयितव्यः / संवाजयितव्यः / सव्ँवापयितव्यः / संवापयितव्यः - सव्ँवाजयितव्या / संवाजयितव्या / सव्ँवापयितव्या / संवापयितव्या
तृच्
सव्ँवाजयिता / संवाजयिता / सव्ँवापयिता / संवापयिता - सव्ँवाजयित्री / संवाजयित्री / सव्ँवापयित्री / संवापयित्री
ल्यप्
सव्ँवाज्य / संवाज्य / सव्ँवाप्य / संवाप्य
क्तवतुँ
सव्ँवाजितवान् / संवाजितवान् / सव्ँवापितवान् / संवापितवान् - सव्ँवाजितवती / संवाजितवती / सव्ँवापितवती / संवापितवती
क्त
सव्ँवाजितः / संवाजितः / सव्ँवापितः / संवापितः - सव्ँवाजिता / संवाजिता / सव्ँवापिता / संवापिता
शतृँ
सव्ँवाजयन् / संवाजयन् / सव्ँवापयन् / संवापयन् - सव्ँवाजयन्ती / संवाजयन्ती / सव्ँवापयन्ती / संवापयन्ती
शानच्
सव्ँवाजयमानः / संवाजयमानः / सव्ँवापयमानः / संवापयमानः - सव्ँवाजयमाना / संवाजयमाना / सव्ँवापयमाना / संवापयमाना
यत्
सव्ँवाज्यः / संवाज्यः / सव्ँवाप्यः / संवाप्यः - सव्ँवाज्या / संवाज्या / सव्ँवाप्या / संवाप्या
अच्
सव्ँवाजः / संवाजः / सव्ँवापः / संवापः - सव्ँवाजा - संवाजा - सव्ँवापा - संवापा
सव्ँवाजः / संवाजः / सव्ँवापः / संवापः - सव्ँवाजा / संवाजा / सव्ँवापा / संवापा
युच्
सव्ँवाजना / संवाजना / सव्ँवापना / संवापना
अङ्
सव्ँवाजा / संवाजा / सव्ँवापा / संवापा


सनादि प्रत्ययाः

उपसर्गाः