कृदन्तरूपाणि - नि + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवाजनम् / निवापनम्
अनीयर्
निवाजनीयः / निवापनीयः - निवाजनीया / निवापनीया
ण्वुल्
निवाजकः / निवापकः - निवाजिका / निवापिका
तुमुँन्
निवाजयितुम् / निवापयितुम्
तव्य
निवाजयितव्यः / निवापयितव्यः - निवाजयितव्या / निवापयितव्या
तृच्
निवाजयिता / निवापयिता - निवाजयित्री / निवापयित्री
ल्यप्
निवाज्य / निवाप्य
क्तवतुँ
निवाजितवान् / निवापितवान् - निवाजितवती / निवापितवती
क्त
निवाजितः / निवापितः - निवाजिता / निवापिता
शतृँ
निवाजयन् / निवापयन् - निवाजयन्ती / निवापयन्ती
शानच्
निवाजयमानः / निवापयमानः - निवाजयमाना / निवापयमाना
यत्
निवाज्यः / निवाप्यः - निवाज्या / निवाप्या
अच्
निवाजः / निवापः - निवाजा - निवापा
निवाजः / निवापः - निवाजा / निवापा
युच्
निवाजना / निवापना
अङ्
निवाजा / निवापा


सनादि प्रत्ययाः

उपसर्गाः