कृदन्तरूपाणि - सम् + वा - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवानम् / संवानम्
अनीयर्
सव्ँवानीयः / संवानीयः - सव्ँवानीया / संवानीया
ण्वुल्
सव्ँवायकः / संवायकः - सव्ँवायिका / संवायिका
तुमुँन्
सव्ँवातुम् / संवातुम्
तव्य
सव्ँवातव्यः / संवातव्यः - सव्ँवातव्या / संवातव्या
तृच्
सव्ँवाता / संवाता - सव्ँवात्री / संवात्री
ल्यप्
सव्ँवाय / संवाय
क्तवतुँ
सव्ँवातवान् / संवातवान् - सव्ँवातवती / संवातवती
क्त
सव्ँवातः / संवातः - सव्ँवाता / संवाता
शतृँ
सव्ँवान् / संवान् - सव्ँवान्ती / सव्ँवाती / संवान्ती / संवाती
यत्
सव्ँवेयः / संवेयः - सव्ँवेया / संवेया
घञ्
सव्ँवायः / संवायः
सव्ँवः / संवः - सव्ँवा / संवा
अङ्
सव्ँवा / संवा


सनादि प्रत्ययाः

उपसर्गाः