कृदन्तरूपाणि - अप + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवाजनम् / अपवापनम्
अनीयर्
अपवाजनीयः / अपवापनीयः - अपवाजनीया / अपवापनीया
ण्वुल्
अपवाजकः / अपवापकः - अपवाजिका / अपवापिका
तुमुँन्
अपवाजयितुम् / अपवापयितुम्
तव्य
अपवाजयितव्यः / अपवापयितव्यः - अपवाजयितव्या / अपवापयितव्या
तृच्
अपवाजयिता / अपवापयिता - अपवाजयित्री / अपवापयित्री
ल्यप्
अपवाज्य / अपवाप्य
क्तवतुँ
अपवाजितवान् / अपवापितवान् - अपवाजितवती / अपवापितवती
क्त
अपवाजितः / अपवापितः - अपवाजिता / अपवापिता
शतृँ
अपवाजयन् / अपवापयन् - अपवाजयन्ती / अपवापयन्ती
शानच्
अपवाजयमानः / अपवापयमानः - अपवाजयमाना / अपवापयमाना
यत्
अपवाज्यः / अपवाप्यः - अपवाज्या / अपवाप्या
अच्
अपवाजः / अपवापः - अपवाजा - अपवापा
अपवाजः / अपवापः - अपवाजा / अपवापा
युच्
अपवाजना / अपवापना
अङ्
अपवाजा / अपवापा


सनादि प्रत्ययाः

उपसर्गाः