कृदन्तरूपाणि - अप + वा + णिच् + क्त - वा गतिगन्धनयोः - अदादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपवाजित (पुं)
अपवाजितः
अपवापित (पुं)
अपवापितः
अपवाजिता (स्त्री)
अपवाजिता
अपवापिता (स्त्री)
अपवापिता
अपवाजित (नपुं)
अपवाजितम्
अपवापित (नपुं)
अपवापितम्