कृदन्तरूपाणि - अनु + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवाजनम् / अनुवापनम्
अनीयर्
अनुवाजनीयः / अनुवापनीयः - अनुवाजनीया / अनुवापनीया
ण्वुल्
अनुवाजकः / अनुवापकः - अनुवाजिका / अनुवापिका
तुमुँन्
अनुवाजयितुम् / अनुवापयितुम्
तव्य
अनुवाजयितव्यः / अनुवापयितव्यः - अनुवाजयितव्या / अनुवापयितव्या
तृच्
अनुवाजयिता / अनुवापयिता - अनुवाजयित्री / अनुवापयित्री
ल्यप्
अनुवाज्य / अनुवाप्य
क्तवतुँ
अनुवाजितवान् / अनुवापितवान् - अनुवाजितवती / अनुवापितवती
क्त
अनुवाजितः / अनुवापितः - अनुवाजिता / अनुवापिता
शतृँ
अनुवाजयन् / अनुवापयन् - अनुवाजयन्ती / अनुवापयन्ती
शानच्
अनुवाजयमानः / अनुवापयमानः - अनुवाजयमाना / अनुवापयमाना
यत्
अनुवाज्यः / अनुवाप्यः - अनुवाज्या / अनुवाप्या
अच्
अनुवाजः / अनुवापः - अनुवाजा - अनुवापा
अनुवाजः / अनुवापः - अनुवाजा / अनुवापा
युच्
अनुवाजना / अनुवापना
अङ्
अनुवाजा / अनुवापा


सनादि प्रत्ययाः

उपसर्गाः