कृदन्तरूपाणि - अनु + उत् + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनूद्वाजनम् / अनूद्वापनम्
अनीयर्
अनूद्वाजनीयः / अनूद्वापनीयः - अनूद्वाजनीया / अनूद्वापनीया
ण्वुल्
अनूद्वाजकः / अनूद्वापकः - अनूद्वाजिका / अनूद्वापिका
तुमुँन्
अनूद्वाजयितुम् / अनूद्वापयितुम्
तव्य
अनूद्वाजयितव्यः / अनूद्वापयितव्यः - अनूद्वाजयितव्या / अनूद्वापयितव्या
तृच्
अनूद्वाजयिता / अनूद्वापयिता - अनूद्वाजयित्री / अनूद्वापयित्री
ल्यप्
अनूद्वाज्य / अनूद्वाप्य
क्तवतुँ
अनूद्वाजितवान् / अनूद्वापितवान् - अनूद्वाजितवती / अनूद्वापितवती
क्त
अनूद्वाजितः / अनूद्वापितः - अनूद्वाजिता / अनूद्वापिता
शतृँ
अनूद्वाजयन् / अनूद्वापयन् - अनूद्वाजयन्ती / अनूद्वापयन्ती
शानच्
अनूद्वाजयमानः / अनूद्वापयमानः - अनूद्वाजयमाना / अनूद्वापयमाना
यत्
अनूद्वाज्यः / अनूद्वाप्यः - अनूद्वाज्या / अनूद्वाप्या
अच्
अनूद्वाजः / अनूद्वापः - अनूद्वाजा - अनूद्वापा
अनूद्वाजः / अनूद्वापः - अनूद्वाजा / अनूद्वापा
युच्
अनूद्वाजना / अनूद्वापना
अङ्
अनूद्वाजा / अनूद्वापा


सनादि प्रत्ययाः

उपसर्गाः