कृदन्तरूपाणि - निस् + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वाजनम् / निर्वापणम् / निर्वापनम्
अनीयर्
निर्वाजनीयः / निर्वापणीयः / निर्वापनीयः - निर्वाजनीया / निर्वापणीया / निर्वापनीया
ण्वुल्
निर्वाजकः / निर्वापकः - निर्वाजिका / निर्वापिका
तुमुँन्
निर्वाजयितुम् / निर्वापयितुम्
तव्य
निर्वाजयितव्यः / निर्वापयितव्यः - निर्वाजयितव्या / निर्वापयितव्या
तृच्
निर्वाजयिता / निर्वापयिता - निर्वाजयित्री / निर्वापयित्री
ल्यप्
निर्वाज्य / निर्वाप्य
क्तवतुँ
निर्वाजितवान् / निर्वापितवान् - निर्वाजितवती / निर्वापितवती
क्त
निर्वाजितः / निर्वापितः - निर्वाजिता / निर्वापिता
शतृँ
निर्वाजयन् / निर्वापयन् - निर्वाजयन्ती / निर्वापयन्ती
शानच्
निर्वाजयमानः / निर्वापयमाणः / निर्वापयमानः - निर्वाजयमाना / निर्वापयमाणा / निर्वापयमाना
यत्
निर्वाज्यः / निर्वाप्यः - निर्वाज्या / निर्वाप्या
अच्
निर्वाजः / निर्वापः - निर्वाजा - निर्वापा
निर्वाजः / निर्वापः - निर्वाजा / निर्वापा
युच्
निर्वाजना / निर्वापणा / निर्वापना
अङ्
निर्वाजा / निर्वापा


सनादि प्रत्ययाः

उपसर्गाः