कृदन्तरूपाणि - अपि + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवाजनम् / अपिवापनम्
अनीयर्
अपिवाजनीयः / अपिवापनीयः - अपिवाजनीया / अपिवापनीया
ण्वुल्
अपिवाजकः / अपिवापकः - अपिवाजिका / अपिवापिका
तुमुँन्
अपिवाजयितुम् / अपिवापयितुम्
तव्य
अपिवाजयितव्यः / अपिवापयितव्यः - अपिवाजयितव्या / अपिवापयितव्या
तृच्
अपिवाजयिता / अपिवापयिता - अपिवाजयित्री / अपिवापयित्री
ल्यप्
अपिवाज्य / अपिवाप्य
क्तवतुँ
अपिवाजितवान् / अपिवापितवान् - अपिवाजितवती / अपिवापितवती
क्त
अपिवाजितः / अपिवापितः - अपिवाजिता / अपिवापिता
शतृँ
अपिवाजयन् / अपिवापयन् - अपिवाजयन्ती / अपिवापयन्ती
शानच्
अपिवाजयमानः / अपिवापयमानः - अपिवाजयमाना / अपिवापयमाना
यत्
अपिवाज्यः / अपिवाप्यः - अपिवाज्या / अपिवाप्या
अच्
अपिवाजः / अपिवापः - अपिवाजा - अपिवापा
अपिवाजः / अपिवापः - अपिवाजा / अपिवापा
युच्
अपिवाजना / अपिवापना
अङ्
अपिवाजा / अपिवापा


सनादि प्रत्ययाः

उपसर्गाः