कृदन्तरूपाणि - अनु + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविवाजयिषणम् / अनुविवापयिषणम्
अनीयर्
अनुविवाजयिषणीयः / अनुविवापयिषणीयः - अनुविवाजयिषणीया / अनुविवापयिषणीया
ण्वुल्
अनुविवाजयिषकः / अनुविवापयिषकः - अनुविवाजयिषिका / अनुविवापयिषिका
तुमुँन्
अनुविवाजयिषितुम् / अनुविवापयिषितुम्
तव्य
अनुविवाजयिषितव्यः / अनुविवापयिषितव्यः - अनुविवाजयिषितव्या / अनुविवापयिषितव्या
तृच्
अनुविवाजयिषिता / अनुविवापयिषिता - अनुविवाजयिषित्री / अनुविवापयिषित्री
ल्यप्
अनुविवाजयिष्य / अनुविवापयिष्य
क्तवतुँ
अनुविवाजयिषितवान् / अनुविवापयिषितवान् - अनुविवाजयिषितवती / अनुविवापयिषितवती
क्त
अनुविवाजयिषितः / अनुविवापयिषितः - अनुविवाजयिषिता / अनुविवापयिषिता
शतृँ
अनुविवाजयिषन् / अनुविवापयिषन् - अनुविवाजयिषन्ती / अनुविवापयिषन्ती
शानच्
अनुविवाजयिषमाणः / अनुविवापयिषमाणः - अनुविवाजयिषमाणा / अनुविवापयिषमाणा
यत्
अनुविवाजयिष्यः / अनुविवापयिष्यः - अनुविवाजयिष्या / अनुविवापयिष्या
अच्
अनुविवाजयिषः / अनुविवापयिषः - अनुविवाजयिषा - अनुविवापयिषा
घञ्
अनुविवाजयिषः / अनुविवापयिषः
अनुविवाजयिषः / अनुविवापयिषः - अनुविवाजयिषा / अनुविवापयिषा
अनुविवाजयिषा / अनुविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः