कृदन्तरूपाणि - अति + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिविवाजयिषणम् / अतिविवापयिषणम्
अनीयर्
अतिविवाजयिषणीयः / अतिविवापयिषणीयः - अतिविवाजयिषणीया / अतिविवापयिषणीया
ण्वुल्
अतिविवाजयिषकः / अतिविवापयिषकः - अतिविवाजयिषिका / अतिविवापयिषिका
तुमुँन्
अतिविवाजयिषितुम् / अतिविवापयिषितुम्
तव्य
अतिविवाजयिषितव्यः / अतिविवापयिषितव्यः - अतिविवाजयिषितव्या / अतिविवापयिषितव्या
तृच्
अतिविवाजयिषिता / अतिविवापयिषिता - अतिविवाजयिषित्री / अतिविवापयिषित्री
ल्यप्
अतिविवाजयिष्य / अतिविवापयिष्य
क्तवतुँ
अतिविवाजयिषितवान् / अतिविवापयिषितवान् - अतिविवाजयिषितवती / अतिविवापयिषितवती
क्त
अतिविवाजयिषितः / अतिविवापयिषितः - अतिविवाजयिषिता / अतिविवापयिषिता
शतृँ
अतिविवाजयिषन् / अतिविवापयिषन् - अतिविवाजयिषन्ती / अतिविवापयिषन्ती
शानच्
अतिविवाजयिषमाणः / अतिविवापयिषमाणः - अतिविवाजयिषमाणा / अतिविवापयिषमाणा
यत्
अतिविवाजयिष्यः / अतिविवापयिष्यः - अतिविवाजयिष्या / अतिविवापयिष्या
अच्
अतिविवाजयिषः / अतिविवापयिषः - अतिविवाजयिषा - अतिविवापयिषा
घञ्
अतिविवाजयिषः / अतिविवापयिषः
अतिविवाजयिषः / अतिविवापयिषः - अतिविवाजयिषा / अतिविवापयिषा
अतिविवाजयिषा / अतिविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः