कृदन्तरूपाणि - सु + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुविवाजयिषणम् / सुविवापयिषणम्
अनीयर्
सुविवाजयिषणीयः / सुविवापयिषणीयः - सुविवाजयिषणीया / सुविवापयिषणीया
ण्वुल्
सुविवाजयिषकः / सुविवापयिषकः - सुविवाजयिषिका / सुविवापयिषिका
तुमुँन्
सुविवाजयिषितुम् / सुविवापयिषितुम्
तव्य
सुविवाजयिषितव्यः / सुविवापयिषितव्यः - सुविवाजयिषितव्या / सुविवापयिषितव्या
तृच्
सुविवाजयिषिता / सुविवापयिषिता - सुविवाजयिषित्री / सुविवापयिषित्री
ल्यप्
सुविवाजयिष्य / सुविवापयिष्य
क्तवतुँ
सुविवाजयिषितवान् / सुविवापयिषितवान् - सुविवाजयिषितवती / सुविवापयिषितवती
क्त
सुविवाजयिषितः / सुविवापयिषितः - सुविवाजयिषिता / सुविवापयिषिता
शतृँ
सुविवाजयिषन् / सुविवापयिषन् - सुविवाजयिषन्ती / सुविवापयिषन्ती
शानच्
सुविवाजयिषमाणः / सुविवापयिषमाणः - सुविवाजयिषमाणा / सुविवापयिषमाणा
यत्
सुविवाजयिष्यः / सुविवापयिष्यः - सुविवाजयिष्या / सुविवापयिष्या
अच्
सुविवाजयिषः / सुविवापयिषः - सुविवाजयिषा - सुविवापयिषा
घञ्
सुविवाजयिषः / सुविवापयिषः
सुविवाजयिषः / सुविवापयिषः - सुविवाजयिषा / सुविवापयिषा
सुविवाजयिषा / सुविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः