कृदन्तरूपाणि - अधि + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिविवाजयिषणम् / अधिविवापयिषणम्
अनीयर्
अधिविवाजयिषणीयः / अधिविवापयिषणीयः - अधिविवाजयिषणीया / अधिविवापयिषणीया
ण्वुल्
अधिविवाजयिषकः / अधिविवापयिषकः - अधिविवाजयिषिका / अधिविवापयिषिका
तुमुँन्
अधिविवाजयिषितुम् / अधिविवापयिषितुम्
तव्य
अधिविवाजयिषितव्यः / अधिविवापयिषितव्यः - अधिविवाजयिषितव्या / अधिविवापयिषितव्या
तृच्
अधिविवाजयिषिता / अधिविवापयिषिता - अधिविवाजयिषित्री / अधिविवापयिषित्री
ल्यप्
अधिविवाजयिष्य / अधिविवापयिष्य
क्तवतुँ
अधिविवाजयिषितवान् / अधिविवापयिषितवान् - अधिविवाजयिषितवती / अधिविवापयिषितवती
क्त
अधिविवाजयिषितः / अधिविवापयिषितः - अधिविवाजयिषिता / अधिविवापयिषिता
शतृँ
अधिविवाजयिषन् / अधिविवापयिषन् - अधिविवाजयिषन्ती / अधिविवापयिषन्ती
शानच्
अधिविवाजयिषमाणः / अधिविवापयिषमाणः - अधिविवाजयिषमाणा / अधिविवापयिषमाणा
यत्
अधिविवाजयिष्यः / अधिविवापयिष्यः - अधिविवाजयिष्या / अधिविवापयिष्या
अच्
अधिविवाजयिषः / अधिविवापयिषः - अधिविवाजयिषा - अधिविवापयिषा
घञ्
अधिविवाजयिषः / अधिविवापयिषः
अधिविवाजयिषः / अधिविवापयिषः - अधिविवाजयिषा / अधिविवापयिषा
अधिविवाजयिषा / अधिविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः