कृदन्तरूपाणि - अभि + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविवाजयिषणम् / अभिविवापयिषणम्
अनीयर्
अभिविवाजयिषणीयः / अभिविवापयिषणीयः - अभिविवाजयिषणीया / अभिविवापयिषणीया
ण्वुल्
अभिविवाजयिषकः / अभिविवापयिषकः - अभिविवाजयिषिका / अभिविवापयिषिका
तुमुँन्
अभिविवाजयिषितुम् / अभिविवापयिषितुम्
तव्य
अभिविवाजयिषितव्यः / अभिविवापयिषितव्यः - अभिविवाजयिषितव्या / अभिविवापयिषितव्या
तृच्
अभिविवाजयिषिता / अभिविवापयिषिता - अभिविवाजयिषित्री / अभिविवापयिषित्री
ल्यप्
अभिविवाजयिष्य / अभिविवापयिष्य
क्तवतुँ
अभिविवाजयिषितवान् / अभिविवापयिषितवान् - अभिविवाजयिषितवती / अभिविवापयिषितवती
क्त
अभिविवाजयिषितः / अभिविवापयिषितः - अभिविवाजयिषिता / अभिविवापयिषिता
शतृँ
अभिविवाजयिषन् / अभिविवापयिषन् - अभिविवाजयिषन्ती / अभिविवापयिषन्ती
शानच्
अभिविवाजयिषमाणः / अभिविवापयिषमाणः - अभिविवाजयिषमाणा / अभिविवापयिषमाणा
यत्
अभिविवाजयिष्यः / अभिविवापयिष्यः - अभिविवाजयिष्या / अभिविवापयिष्या
अच्
अभिविवाजयिषः / अभिविवापयिषः - अभिविवाजयिषा - अभिविवापयिषा
घञ्
अभिविवाजयिषः / अभिविवापयिषः
अभिविवाजयिषः / अभिविवापयिषः - अभिविवाजयिषा / अभिविवापयिषा
अभिविवाजयिषा / अभिविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः