कृदन्तरूपाणि - अभि + वा - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवानम्
अनीयर्
अभिवानीयः - अभिवानीया
ण्वुल्
अभिवायकः - अभिवायिका
तुमुँन्
अभिवातुम्
तव्य
अभिवातव्यः - अभिवातव्या
तृच्
अभिवाता - अभिवात्री
ल्यप्
अभिवाय
क्तवतुँ
अभिवातवान् - अभिवातवती
क्त
अभिवातः - अभिवाता
शतृँ
अभिवान् - अभिवान्ती / अभिवाती
यत्
अभिवेयः - अभिवेया
घञ्
अभिवायः
अभिवः - अभिवा
अङ्
अभिवा


सनादि प्रत्ययाः

उपसर्गाः