कृदन्तरूपाणि - परि + निर् + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिनिर्विवाजयिषणम् / परिनिर्विवापयिषणम्
अनीयर्
परिनिर्विवाजयिषणीयः / परिनिर्विवापयिषणीयः - परिनिर्विवाजयिषणीया / परिनिर्विवापयिषणीया
ण्वुल्
परिनिर्विवाजयिषकः / परिनिर्विवापयिषकः - परिनिर्विवाजयिषिका / परिनिर्विवापयिषिका
तुमुँन्
परिनिर्विवाजयिषितुम् / परिनिर्विवापयिषितुम्
तव्य
परिनिर्विवाजयिषितव्यः / परिनिर्विवापयिषितव्यः - परिनिर्विवाजयिषितव्या / परिनिर्विवापयिषितव्या
तृच्
परिनिर्विवाजयिषिता / परिनिर्विवापयिषिता - परिनिर्विवाजयिषित्री / परिनिर्विवापयिषित्री
ल्यप्
परिनिर्विवाजयिष्य / परिनिर्विवापयिष्य
क्तवतुँ
परिनिर्विवाजयिषितवान् / परिनिर्विवापयिषितवान् - परिनिर्विवाजयिषितवती / परिनिर्विवापयिषितवती
क्त
परिनिर्विवाजयिषितः / परिनिर्विवापयिषितः - परिनिर्विवाजयिषिता / परिनिर्विवापयिषिता
शतृँ
परिनिर्विवाजयिषन् / परिनिर्विवापयिषन् - परिनिर्विवाजयिषन्ती / परिनिर्विवापयिषन्ती
शानच्
परिनिर्विवाजयिषमाणः / परिनिर्विवापयिषमाणः - परिनिर्विवाजयिषमाणा / परिनिर्विवापयिषमाणा
यत्
परिनिर्विवाजयिष्यः / परिनिर्विवापयिष्यः - परिनिर्विवाजयिष्या / परिनिर्विवापयिष्या
अच्
परिनिर्विवाजयिषः / परिनिर्विवापयिषः - परिनिर्विवाजयिषा - परिनिर्विवापयिषा
घञ्
परिनिर्विवाजयिषः / परिनिर्विवापयिषः
परिनिर्विवाजयिषः / परिनिर्विवापयिषः - परिनिर्विवाजयिषा / परिनिर्विवापयिषा
परिनिर्विवाजयिषा / परिनिर्विवापयिषा


सनादि प्रत्ययाः

उपसर्गाः