कृदन्तरूपाणि - उप + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपविवाजयिषणम् / उपविवापयिषणम्
अनीयर्
उपविवाजयिषणीयः / उपविवापयिषणीयः - उपविवाजयिषणीया / उपविवापयिषणीया
ण्वुल्
उपविवाजयिषकः / उपविवापयिषकः - उपविवाजयिषिका / उपविवापयिषिका
तुमुँन्
उपविवाजयिषितुम् / उपविवापयिषितुम्
तव्य
उपविवाजयिषितव्यः / उपविवापयिषितव्यः - उपविवाजयिषितव्या / उपविवापयिषितव्या
तृच्
उपविवाजयिषिता / उपविवापयिषिता - उपविवाजयिषित्री / उपविवापयिषित्री
ल्यप्
उपविवाजयिष्य / उपविवापयिष्य
क्तवतुँ
उपविवाजयिषितवान् / उपविवापयिषितवान् - उपविवाजयिषितवती / उपविवापयिषितवती
क्त
उपविवाजयिषितः / उपविवापयिषितः - उपविवाजयिषिता / उपविवापयिषिता
शतृँ
उपविवाजयिषन् / उपविवापयिषन् - उपविवाजयिषन्ती / उपविवापयिषन्ती
शानच्
उपविवाजयिषमाणः / उपविवापयिषमाणः - उपविवाजयिषमाणा / उपविवापयिषमाणा
यत्
उपविवाजयिष्यः / उपविवापयिष्यः - उपविवाजयिष्या / उपविवापयिष्या
अच्
उपविवाजयिषः / उपविवापयिषः - उपविवाजयिषा - उपविवापयिषा
घञ्
उपविवाजयिषः / उपविवापयिषः
उपविवाजयिषः / उपविवापयिषः - उपविवाजयिषा / उपविवापयिषा
उपविवाजयिषा / उपविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः